Declension table of ?gandharvopādhyāya

Deva

MasculineSingularDualPlural
Nominativegandharvopādhyāyaḥ gandharvopādhyāyau gandharvopādhyāyāḥ
Vocativegandharvopādhyāya gandharvopādhyāyau gandharvopādhyāyāḥ
Accusativegandharvopādhyāyam gandharvopādhyāyau gandharvopādhyāyān
Instrumentalgandharvopādhyāyena gandharvopādhyāyābhyām gandharvopādhyāyaiḥ gandharvopādhyāyebhiḥ
Dativegandharvopādhyāyāya gandharvopādhyāyābhyām gandharvopādhyāyebhyaḥ
Ablativegandharvopādhyāyāt gandharvopādhyāyābhyām gandharvopādhyāyebhyaḥ
Genitivegandharvopādhyāyasya gandharvopādhyāyayoḥ gandharvopādhyāyānām
Locativegandharvopādhyāye gandharvopādhyāyayoḥ gandharvopādhyāyeṣu

Compound gandharvopādhyāya -

Adverb -gandharvopādhyāyam -gandharvopādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria