Declension table of ?gamanābādha

Deva

NeuterSingularDualPlural
Nominativegamanābādham gamanābādhe gamanābādhāni
Vocativegamanābādha gamanābādhe gamanābādhāni
Accusativegamanābādham gamanābādhe gamanābādhāni
Instrumentalgamanābādhena gamanābādhābhyām gamanābādhaiḥ
Dativegamanābādhāya gamanābādhābhyām gamanābādhebhyaḥ
Ablativegamanābādhāt gamanābādhābhyām gamanābādhebhyaḥ
Genitivegamanābādhasya gamanābādhayoḥ gamanābādhānām
Locativegamanābādhe gamanābādhayoḥ gamanābādheṣu

Compound gamanābādha -

Adverb -gamanābādham -gamanābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria