Declension table of ?gamāgamakārin

Deva

MasculineSingularDualPlural
Nominativegamāgamakārī gamāgamakāriṇau gamāgamakāriṇaḥ
Vocativegamāgamakārin gamāgamakāriṇau gamāgamakāriṇaḥ
Accusativegamāgamakāriṇam gamāgamakāriṇau gamāgamakāriṇaḥ
Instrumentalgamāgamakāriṇā gamāgamakāribhyām gamāgamakāribhiḥ
Dativegamāgamakāriṇe gamāgamakāribhyām gamāgamakāribhyaḥ
Ablativegamāgamakāriṇaḥ gamāgamakāribhyām gamāgamakāribhyaḥ
Genitivegamāgamakāriṇaḥ gamāgamakāriṇoḥ gamāgamakāriṇām
Locativegamāgamakāriṇi gamāgamakāriṇoḥ gamāgamakāriṣu

Compound gamāgamakāri -

Adverb -gamāgamakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria