Declension table of ?galunta

Deva

MasculineSingularDualPlural
Nominativegaluntaḥ galuntau galuntāḥ
Vocativegalunta galuntau galuntāḥ
Accusativegaluntam galuntau galuntān
Instrumentalgaluntena galuntābhyām galuntaiḥ galuntebhiḥ
Dativegaluntāya galuntābhyām galuntebhyaḥ
Ablativegaluntāt galuntābhyām galuntebhyaḥ
Genitivegaluntasya galuntayoḥ galuntānām
Locativegalunte galuntayoḥ galunteṣu

Compound galunta -

Adverb -galuntam -galuntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria