Declension table of ?gallopadhānīya

Deva

NeuterSingularDualPlural
Nominativegallopadhānīyam gallopadhānīye gallopadhānīyāni
Vocativegallopadhānīya gallopadhānīye gallopadhānīyāni
Accusativegallopadhānīyam gallopadhānīye gallopadhānīyāni
Instrumentalgallopadhānīyena gallopadhānīyābhyām gallopadhānīyaiḥ
Dativegallopadhānīyāya gallopadhānīyābhyām gallopadhānīyebhyaḥ
Ablativegallopadhānīyāt gallopadhānīyābhyām gallopadhānīyebhyaḥ
Genitivegallopadhānīyasya gallopadhānīyayoḥ gallopadhānīyānām
Locativegallopadhānīye gallopadhānīyayoḥ gallopadhānīyeṣu

Compound gallopadhānīya -

Adverb -gallopadhānīyam -gallopadhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria