Declension table of ?galitadanta

Deva

NeuterSingularDualPlural
Nominativegalitadantam galitadante galitadantāni
Vocativegalitadanta galitadante galitadantāni
Accusativegalitadantam galitadante galitadantāni
Instrumentalgalitadantena galitadantābhyām galitadantaiḥ
Dativegalitadantāya galitadantābhyām galitadantebhyaḥ
Ablativegalitadantāt galitadantābhyām galitadantebhyaḥ
Genitivegalitadantasya galitadantayoḥ galitadantānām
Locativegalitadante galitadantayoḥ galitadanteṣu

Compound galitadanta -

Adverb -galitadantam -galitadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria