Declension table of ?gahīya

Deva

MasculineSingularDualPlural
Nominativegahīyaḥ gahīyau gahīyāḥ
Vocativegahīya gahīyau gahīyāḥ
Accusativegahīyam gahīyau gahīyān
Instrumentalgahīyena gahīyābhyām gahīyaiḥ gahīyebhiḥ
Dativegahīyāya gahīyābhyām gahīyebhyaḥ
Ablativegahīyāt gahīyābhyām gahīyebhyaḥ
Genitivegahīyasya gahīyayoḥ gahīyānām
Locativegahīye gahīyayoḥ gahīyeṣu

Compound gahīya -

Adverb -gahīyam -gahīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria