Declension table of ?gahanavat

Deva

NeuterSingularDualPlural
Nominativegahanavat gahanavantī gahanavatī gahanavanti
Vocativegahanavat gahanavantī gahanavatī gahanavanti
Accusativegahanavat gahanavantī gahanavatī gahanavanti
Instrumentalgahanavatā gahanavadbhyām gahanavadbhiḥ
Dativegahanavate gahanavadbhyām gahanavadbhyaḥ
Ablativegahanavataḥ gahanavadbhyām gahanavadbhyaḥ
Genitivegahanavataḥ gahanavatoḥ gahanavatām
Locativegahanavati gahanavatoḥ gahanavatsu

Adverb -gahanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria