Declension table of ?gabhīravepasā

Deva

FeminineSingularDualPlural
Nominativegabhīravepasā gabhīravepase gabhīravepasāḥ
Vocativegabhīravepase gabhīravepase gabhīravepasāḥ
Accusativegabhīravepasām gabhīravepase gabhīravepasāḥ
Instrumentalgabhīravepasayā gabhīravepasābhyām gabhīravepasābhiḥ
Dativegabhīravepasāyai gabhīravepasābhyām gabhīravepasābhyaḥ
Ablativegabhīravepasāyāḥ gabhīravepasābhyām gabhīravepasābhyaḥ
Genitivegabhīravepasāyāḥ gabhīravepasayoḥ gabhīravepasānām
Locativegabhīravepasāyām gabhīravepasayoḥ gabhīravepasāsu

Adverb -gabhīravepasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria