Declension table of ?gabhastipūta

Deva

MasculineSingularDualPlural
Nominativegabhastipūtaḥ gabhastipūtau gabhastipūtāḥ
Vocativegabhastipūta gabhastipūtau gabhastipūtāḥ
Accusativegabhastipūtam gabhastipūtau gabhastipūtān
Instrumentalgabhastipūtena gabhastipūtābhyām gabhastipūtaiḥ gabhastipūtebhiḥ
Dativegabhastipūtāya gabhastipūtābhyām gabhastipūtebhyaḥ
Ablativegabhastipūtāt gabhastipūtābhyām gabhastipūtebhyaḥ
Genitivegabhastipūtasya gabhastipūtayoḥ gabhastipūtānām
Locativegabhastipūte gabhastipūtayoḥ gabhastipūteṣu

Compound gabhastipūta -

Adverb -gabhastipūtam -gabhastipūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria