Declension table of ?gāñjikāya

Deva

MasculineSingularDualPlural
Nominativegāñjikāyaḥ gāñjikāyau gāñjikāyāḥ
Vocativegāñjikāya gāñjikāyau gāñjikāyāḥ
Accusativegāñjikāyam gāñjikāyau gāñjikāyān
Instrumentalgāñjikāyena gāñjikāyābhyām gāñjikāyaiḥ gāñjikāyebhiḥ
Dativegāñjikāyāya gāñjikāyābhyām gāñjikāyebhyaḥ
Ablativegāñjikāyāt gāñjikāyābhyām gāñjikāyebhyaḥ
Genitivegāñjikāyasya gāñjikāyayoḥ gāñjikāyānām
Locativegāñjikāye gāñjikāyayoḥ gāñjikāyeṣu

Compound gāñjikāya -

Adverb -gāñjikāyam -gāñjikāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria