Declension table of ?gāñjīkāya

Deva

MasculineSingularDualPlural
Nominativegāñjīkāyaḥ gāñjīkāyau gāñjīkāyāḥ
Vocativegāñjīkāya gāñjīkāyau gāñjīkāyāḥ
Accusativegāñjīkāyam gāñjīkāyau gāñjīkāyān
Instrumentalgāñjīkāyena gāñjīkāyābhyām gāñjīkāyaiḥ gāñjīkāyebhiḥ
Dativegāñjīkāyāya gāñjīkāyābhyām gāñjīkāyebhyaḥ
Ablativegāñjīkāyāt gāñjīkāyābhyām gāñjīkāyebhyaḥ
Genitivegāñjīkāyasya gāñjīkāyayoḥ gāñjīkāyānām
Locativegāñjīkāye gāñjīkāyayoḥ gāñjīkāyeṣu

Compound gāñjīkāya -

Adverb -gāñjīkāyam -gāñjīkāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria