Declension table of ?gāvedhuka

Deva

MasculineSingularDualPlural
Nominativegāvedhukaḥ gāvedhukau gāvedhukāḥ
Vocativegāvedhuka gāvedhukau gāvedhukāḥ
Accusativegāvedhukam gāvedhukau gāvedhukān
Instrumentalgāvedhukena gāvedhukābhyām gāvedhukaiḥ gāvedhukebhiḥ
Dativegāvedhukāya gāvedhukābhyām gāvedhukebhyaḥ
Ablativegāvedhukāt gāvedhukābhyām gāvedhukebhyaḥ
Genitivegāvedhukasya gāvedhukayoḥ gāvedhukānām
Locativegāvedhuke gāvedhukayoḥ gāvedhukeṣu

Compound gāvedhuka -

Adverb -gāvedhukam -gāvedhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria