Declension table of ?gāvāmayanika

Deva

MasculineSingularDualPlural
Nominativegāvāmayanikaḥ gāvāmayanikau gāvāmayanikāḥ
Vocativegāvāmayanika gāvāmayanikau gāvāmayanikāḥ
Accusativegāvāmayanikam gāvāmayanikau gāvāmayanikān
Instrumentalgāvāmayanikena gāvāmayanikābhyām gāvāmayanikaiḥ gāvāmayanikebhiḥ
Dativegāvāmayanikāya gāvāmayanikābhyām gāvāmayanikebhyaḥ
Ablativegāvāmayanikāt gāvāmayanikābhyām gāvāmayanikebhyaḥ
Genitivegāvāmayanikasya gāvāmayanikayoḥ gāvāmayanikānām
Locativegāvāmayanike gāvāmayanikayoḥ gāvāmayanikeṣu

Compound gāvāmayanika -

Adverb -gāvāmayanikam -gāvāmayanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria