Declension table of ?gātu

Deva

NeuterSingularDualPlural
Nominativegātu gātunī gātūni
Vocativegātu gātunī gātūni
Accusativegātu gātunī gātūni
Instrumentalgātunā gātubhyām gātubhiḥ
Dativegātune gātubhyām gātubhyaḥ
Ablativegātunaḥ gātubhyām gātubhyaḥ
Genitivegātunaḥ gātunoḥ gātūnām
Locativegātuni gātunoḥ gātuṣu

Compound gātu -

Adverb -gātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria