Declension table of ?gāthija

Deva

MasculineSingularDualPlural
Nominativegāthijaḥ gāthijau gāthijāḥ
Vocativegāthija gāthijau gāthijāḥ
Accusativegāthijam gāthijau gāthijān
Instrumentalgāthijena gāthijābhyām gāthijaiḥ gāthijebhiḥ
Dativegāthijāya gāthijābhyām gāthijebhyaḥ
Ablativegāthijāt gāthijābhyām gāthijebhyaḥ
Genitivegāthijasya gāthijayoḥ gāthijānām
Locativegāthije gāthijayoḥ gāthijeṣu

Compound gāthija -

Adverb -gāthijam -gāthijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria