Declension table of ?gātānugatika

Deva

MasculineSingularDualPlural
Nominativegātānugatikaḥ gātānugatikau gātānugatikāḥ
Vocativegātānugatika gātānugatikau gātānugatikāḥ
Accusativegātānugatikam gātānugatikau gātānugatikān
Instrumentalgātānugatikena gātānugatikābhyām gātānugatikaiḥ gātānugatikebhiḥ
Dativegātānugatikāya gātānugatikābhyām gātānugatikebhyaḥ
Ablativegātānugatikāt gātānugatikābhyām gātānugatikebhyaḥ
Genitivegātānugatikasya gātānugatikayoḥ gātānugatikānām
Locativegātānugatike gātānugatikayoḥ gātānugatikeṣu

Compound gātānugatika -

Adverb -gātānugatikam -gātānugatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria