Declension table of ?gāruḍika

Deva

MasculineSingularDualPlural
Nominativegāruḍikaḥ gāruḍikau gāruḍikāḥ
Vocativegāruḍika gāruḍikau gāruḍikāḥ
Accusativegāruḍikam gāruḍikau gāruḍikān
Instrumentalgāruḍikena gāruḍikābhyām gāruḍikaiḥ gāruḍikebhiḥ
Dativegāruḍikāya gāruḍikābhyām gāruḍikebhyaḥ
Ablativegāruḍikāt gāruḍikābhyām gāruḍikebhyaḥ
Genitivegāruḍikasya gāruḍikayoḥ gāruḍikānām
Locativegāruḍike gāruḍikayoḥ gāruḍikeṣu

Compound gāruḍika -

Adverb -gāruḍikam -gāruḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria