Declension table of ?gārgībhūta

Deva

MasculineSingularDualPlural
Nominativegārgībhūtaḥ gārgībhūtau gārgībhūtāḥ
Vocativegārgībhūta gārgībhūtau gārgībhūtāḥ
Accusativegārgībhūtam gārgībhūtau gārgībhūtān
Instrumentalgārgībhūtena gārgībhūtābhyām gārgībhūtaiḥ gārgībhūtebhiḥ
Dativegārgībhūtāya gārgībhūtābhyām gārgībhūtebhyaḥ
Ablativegārgībhūtāt gārgībhūtābhyām gārgībhūtebhyaḥ
Genitivegārgībhūtasya gārgībhūtayoḥ gārgībhūtānām
Locativegārgībhūte gārgībhūtayoḥ gārgībhūteṣu

Compound gārgībhūta -

Adverb -gārgībhūtam -gārgībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria