Declension table of ?gārgābhārya

Deva

NeuterSingularDualPlural
Nominativegārgābhāryam gārgābhārye gārgābhāryāṇi
Vocativegārgābhārya gārgābhārye gārgābhāryāṇi
Accusativegārgābhāryam gārgābhārye gārgābhāryāṇi
Instrumentalgārgābhāryeṇa gārgābhāryābhyām gārgābhāryaiḥ
Dativegārgābhāryāya gārgābhāryābhyām gārgābhāryebhyaḥ
Ablativegārgābhāryāt gārgābhāryābhyām gārgābhāryebhyaḥ
Genitivegārgābhāryasya gārgābhāryayoḥ gārgābhāryāṇām
Locativegārgābhārye gārgābhāryayoḥ gārgābhāryeṣu

Compound gārgābhārya -

Adverb -gārgābhāryam -gārgābhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria