Declension table of ?gārdhravājitā

Deva

FeminineSingularDualPlural
Nominativegārdhravājitā gārdhravājite gārdhravājitāḥ
Vocativegārdhravājite gārdhravājite gārdhravājitāḥ
Accusativegārdhravājitām gārdhravājite gārdhravājitāḥ
Instrumentalgārdhravājitayā gārdhravājitābhyām gārdhravājitābhiḥ
Dativegārdhravājitāyai gārdhravājitābhyām gārdhravājitābhyaḥ
Ablativegārdhravājitāyāḥ gārdhravājitābhyām gārdhravājitābhyaḥ
Genitivegārdhravājitāyāḥ gārdhravājitayoḥ gārdhravājitānām
Locativegārdhravājitāyām gārdhravājitayoḥ gārdhravājitāsu

Adverb -gārdhravājitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria