Declension table of ?gārdhrapakṣa

Deva

MasculineSingularDualPlural
Nominativegārdhrapakṣaḥ gārdhrapakṣau gārdhrapakṣāḥ
Vocativegārdhrapakṣa gārdhrapakṣau gārdhrapakṣāḥ
Accusativegārdhrapakṣam gārdhrapakṣau gārdhrapakṣān
Instrumentalgārdhrapakṣeṇa gārdhrapakṣābhyām gārdhrapakṣaiḥ gārdhrapakṣebhiḥ
Dativegārdhrapakṣāya gārdhrapakṣābhyām gārdhrapakṣebhyaḥ
Ablativegārdhrapakṣāt gārdhrapakṣābhyām gārdhrapakṣebhyaḥ
Genitivegārdhrapakṣasya gārdhrapakṣayoḥ gārdhrapakṣāṇām
Locativegārdhrapakṣe gārdhrapakṣayoḥ gārdhrapakṣeṣu

Compound gārdhrapakṣa -

Adverb -gārdhrapakṣam -gārdhrapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria