Declension table of ?gāndī

Deva

FeminineSingularDualPlural
Nominativegāndī gāndyau gāndyaḥ
Vocativegāndi gāndyau gāndyaḥ
Accusativegāndīm gāndyau gāndīḥ
Instrumentalgāndyā gāndībhyām gāndībhiḥ
Dativegāndyai gāndībhyām gāndībhyaḥ
Ablativegāndyāḥ gāndībhyām gāndībhyaḥ
Genitivegāndyāḥ gāndyoḥ gāndīnām
Locativegāndyām gāndyoḥ gāndīṣu

Compound gāndi - gāndī -

Adverb -gāndi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria