Declension table of ?gāndharvavidyā

Deva

FeminineSingularDualPlural
Nominativegāndharvavidyā gāndharvavidye gāndharvavidyāḥ
Vocativegāndharvavidye gāndharvavidye gāndharvavidyāḥ
Accusativegāndharvavidyām gāndharvavidye gāndharvavidyāḥ
Instrumentalgāndharvavidyayā gāndharvavidyābhyām gāndharvavidyābhiḥ
Dativegāndharvavidyāyai gāndharvavidyābhyām gāndharvavidyābhyaḥ
Ablativegāndharvavidyāyāḥ gāndharvavidyābhyām gāndharvavidyābhyaḥ
Genitivegāndharvavidyāyāḥ gāndharvavidyayoḥ gāndharvavidyānām
Locativegāndharvavidyāyām gāndharvavidyayoḥ gāndharvavidyāsu

Adverb -gāndharvavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria