Declension table of ?gāndhāragrāma

Deva

MasculineSingularDualPlural
Nominativegāndhāragrāmaḥ gāndhāragrāmau gāndhāragrāmāḥ
Vocativegāndhāragrāma gāndhāragrāmau gāndhāragrāmāḥ
Accusativegāndhāragrāmam gāndhāragrāmau gāndhāragrāmān
Instrumentalgāndhāragrāmeṇa gāndhāragrāmābhyām gāndhāragrāmaiḥ gāndhāragrāmebhiḥ
Dativegāndhāragrāmāya gāndhāragrāmābhyām gāndhāragrāmebhyaḥ
Ablativegāndhāragrāmāt gāndhāragrāmābhyām gāndhāragrāmebhyaḥ
Genitivegāndhāragrāmasya gāndhāragrāmayoḥ gāndhāragrāmāṇām
Locativegāndhāragrāme gāndhāragrāmayoḥ gāndhāragrāmeṣu

Compound gāndhāragrāma -

Adverb -gāndhāragrāmam -gāndhāragrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria