Declension table of ?gālidāna

Deva

NeuterSingularDualPlural
Nominativegālidānam gālidāne gālidānāni
Vocativegālidāna gālidāne gālidānāni
Accusativegālidānam gālidāne gālidānāni
Instrumentalgālidānena gālidānābhyām gālidānaiḥ
Dativegālidānāya gālidānābhyām gālidānebhyaḥ
Ablativegālidānāt gālidānābhyām gālidānebhyaḥ
Genitivegālidānasya gālidānayoḥ gālidānānām
Locativegālidāne gālidānayoḥ gālidāneṣu

Compound gālidāna -

Adverb -gālidānam -gālidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria