Declension table of ?gāṅgāmahikā

Deva

FeminineSingularDualPlural
Nominativegāṅgāmahikā gāṅgāmahike gāṅgāmahikāḥ
Vocativegāṅgāmahike gāṅgāmahike gāṅgāmahikāḥ
Accusativegāṅgāmahikām gāṅgāmahike gāṅgāmahikāḥ
Instrumentalgāṅgāmahikayā gāṅgāmahikābhyām gāṅgāmahikābhiḥ
Dativegāṅgāmahikāyai gāṅgāmahikābhyām gāṅgāmahikābhyaḥ
Ablativegāṅgāmahikāyāḥ gāṅgāmahikābhyām gāṅgāmahikābhyaḥ
Genitivegāṅgāmahikāyāḥ gāṅgāmahikayoḥ gāṅgāmahikānām
Locativegāṅgāmahikāyām gāṅgāmahikayoḥ gāṅgāmahikāsu

Adverb -gāṅgāmahikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria