Declension table of ?gādhinagara

Deva

NeuterSingularDualPlural
Nominativegādhinagaram gādhinagare gādhinagarāṇi
Vocativegādhinagara gādhinagare gādhinagarāṇi
Accusativegādhinagaram gādhinagare gādhinagarāṇi
Instrumentalgādhinagareṇa gādhinagarābhyām gādhinagaraiḥ
Dativegādhinagarāya gādhinagarābhyām gādhinagarebhyaḥ
Ablativegādhinagarāt gādhinagarābhyām gādhinagarebhyaḥ
Genitivegādhinagarasya gādhinagarayoḥ gādhinagarāṇām
Locativegādhinagare gādhinagarayoḥ gādhinagareṣu

Compound gādhinagara -

Adverb -gādhinagaram -gādhinagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria