Declension table of ?gādhibhū

Deva

MasculineSingularDualPlural
Nominativegādhibhūḥ gādhibhuvau gādhibhuvaḥ
Vocativegādhibhūḥ gādhibhu gādhibhuvau gādhibhuvaḥ
Accusativegādhibhuvam gādhibhuvau gādhibhuvaḥ
Instrumentalgādhibhuvā gādhibhūbhyām gādhibhūbhiḥ
Dativegādhibhuvai gādhibhuve gādhibhūbhyām gādhibhūbhyaḥ
Ablativegādhibhuvāḥ gādhibhuvaḥ gādhibhūbhyām gādhibhūbhyaḥ
Genitivegādhibhuvāḥ gādhibhuvaḥ gādhibhuvoḥ gādhibhūnām gādhibhuvām
Locativegādhibhuvi gādhibhuvām gādhibhuvoḥ gādhibhūṣu

Compound gādhibhū -

Adverb -gādhibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria