Declension table of ?gāndama

Deva

MasculineSingularDualPlural
Nominativegāndamaḥ gāndamau gāndamāḥ
Vocativegāndama gāndamau gāndamāḥ
Accusativegāndamam gāndamau gāndamān
Instrumentalgāndamena gāndamābhyām gāndamaiḥ gāndamebhiḥ
Dativegāndamāya gāndamābhyām gāndamebhyaḥ
Ablativegāndamāt gāndamābhyām gāndamebhyaḥ
Genitivegāndamasya gāndamayoḥ gāndamānām
Locativegāndame gāndamayoḥ gāndameṣu

Compound gāndama -

Adverb -gāndamam -gāndamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria