Declension table of ?gāḍhakarṇa

Deva

MasculineSingularDualPlural
Nominativegāḍhakarṇaḥ gāḍhakarṇau gāḍhakarṇāḥ
Vocativegāḍhakarṇa gāḍhakarṇau gāḍhakarṇāḥ
Accusativegāḍhakarṇam gāḍhakarṇau gāḍhakarṇān
Instrumentalgāḍhakarṇena gāḍhakarṇābhyām gāḍhakarṇaiḥ gāḍhakarṇebhiḥ
Dativegāḍhakarṇāya gāḍhakarṇābhyām gāḍhakarṇebhyaḥ
Ablativegāḍhakarṇāt gāḍhakarṇābhyām gāḍhakarṇebhyaḥ
Genitivegāḍhakarṇasya gāḍhakarṇayoḥ gāḍhakarṇānām
Locativegāḍhakarṇe gāḍhakarṇayoḥ gāḍhakarṇeṣu

Compound gāḍhakarṇa -

Adverb -gāḍhakarṇam -gāḍhakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria