Declension table of ?gṛhyākarman

Deva

NeuterSingularDualPlural
Nominativegṛhyākarma gṛhyākarmaṇī gṛhyākarmāṇi
Vocativegṛhyākarman gṛhyākarma gṛhyākarmaṇī gṛhyākarmāṇi
Accusativegṛhyākarma gṛhyākarmaṇī gṛhyākarmāṇi
Instrumentalgṛhyākarmaṇā gṛhyākarmabhyām gṛhyākarmabhiḥ
Dativegṛhyākarmaṇe gṛhyākarmabhyām gṛhyākarmabhyaḥ
Ablativegṛhyākarmaṇaḥ gṛhyākarmabhyām gṛhyākarmabhyaḥ
Genitivegṛhyākarmaṇaḥ gṛhyākarmaṇoḥ gṛhyākarmaṇām
Locativegṛhyākarmaṇi gṛhyākarmaṇoḥ gṛhyākarmasu

Compound gṛhyākarma -

Adverb -gṛhyākarma -gṛhyākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria