Declension table of ?gṛhītavetana

Deva

NeuterSingularDualPlural
Nominativegṛhītavetanam gṛhītavetane gṛhītavetanāni
Vocativegṛhītavetana gṛhītavetane gṛhītavetanāni
Accusativegṛhītavetanam gṛhītavetane gṛhītavetanāni
Instrumentalgṛhītavetanena gṛhītavetanābhyām gṛhītavetanaiḥ
Dativegṛhītavetanāya gṛhītavetanābhyām gṛhītavetanebhyaḥ
Ablativegṛhītavetanāt gṛhītavetanābhyām gṛhītavetanebhyaḥ
Genitivegṛhītavetanasya gṛhītavetanayoḥ gṛhītavetanānām
Locativegṛhītavetane gṛhītavetanayoḥ gṛhītavetaneṣu

Compound gṛhītavetana -

Adverb -gṛhītavetanam -gṛhītavetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria