Declension table of ?gṛhītasārā

Deva

FeminineSingularDualPlural
Nominativegṛhītasārā gṛhītasāre gṛhītasārāḥ
Vocativegṛhītasāre gṛhītasāre gṛhītasārāḥ
Accusativegṛhītasārām gṛhītasāre gṛhītasārāḥ
Instrumentalgṛhītasārayā gṛhītasārābhyām gṛhītasārābhiḥ
Dativegṛhītasārāyai gṛhītasārābhyām gṛhītasārābhyaḥ
Ablativegṛhītasārāyāḥ gṛhītasārābhyām gṛhītasārābhyaḥ
Genitivegṛhītasārāyāḥ gṛhītasārayoḥ gṛhītasārāṇām
Locativegṛhītasārāyām gṛhītasārayoḥ gṛhītasārāsu

Adverb -gṛhītasāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria