Declension table of ?gṛhītapātheya

Deva

MasculineSingularDualPlural
Nominativegṛhītapātheyaḥ gṛhītapātheyau gṛhītapātheyāḥ
Vocativegṛhītapātheya gṛhītapātheyau gṛhītapātheyāḥ
Accusativegṛhītapātheyam gṛhītapātheyau gṛhītapātheyān
Instrumentalgṛhītapātheyena gṛhītapātheyābhyām gṛhītapātheyaiḥ gṛhītapātheyebhiḥ
Dativegṛhītapātheyāya gṛhītapātheyābhyām gṛhītapātheyebhyaḥ
Ablativegṛhītapātheyāt gṛhītapātheyābhyām gṛhītapātheyebhyaḥ
Genitivegṛhītapātheyasya gṛhītapātheyayoḥ gṛhītapātheyānām
Locativegṛhītapātheye gṛhītapātheyayoḥ gṛhītapātheyeṣu

Compound gṛhītapātheya -

Adverb -gṛhītapātheyam -gṛhītapātheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria