Declension table of ?gṛhītapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativegṛhītapṛṣṭhā gṛhītapṛṣṭhe gṛhītapṛṣṭhāḥ
Vocativegṛhītapṛṣṭhe gṛhītapṛṣṭhe gṛhītapṛṣṭhāḥ
Accusativegṛhītapṛṣṭhām gṛhītapṛṣṭhe gṛhītapṛṣṭhāḥ
Instrumentalgṛhītapṛṣṭhayā gṛhītapṛṣṭhābhyām gṛhītapṛṣṭhābhiḥ
Dativegṛhītapṛṣṭhāyai gṛhītapṛṣṭhābhyām gṛhītapṛṣṭhābhyaḥ
Ablativegṛhītapṛṣṭhāyāḥ gṛhītapṛṣṭhābhyām gṛhītapṛṣṭhābhyaḥ
Genitivegṛhītapṛṣṭhāyāḥ gṛhītapṛṣṭhayoḥ gṛhītapṛṣṭhānām
Locativegṛhītapṛṣṭhāyām gṛhītapṛṣṭhayoḥ gṛhītapṛṣṭhāsu

Adverb -gṛhītapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria