Declension table of ?gṛhītapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativegṛhītapṛṣṭham gṛhītapṛṣṭhe gṛhītapṛṣṭhāni
Vocativegṛhītapṛṣṭha gṛhītapṛṣṭhe gṛhītapṛṣṭhāni
Accusativegṛhītapṛṣṭham gṛhītapṛṣṭhe gṛhītapṛṣṭhāni
Instrumentalgṛhītapṛṣṭhena gṛhītapṛṣṭhābhyām gṛhītapṛṣṭhaiḥ
Dativegṛhītapṛṣṭhāya gṛhītapṛṣṭhābhyām gṛhītapṛṣṭhebhyaḥ
Ablativegṛhītapṛṣṭhāt gṛhītapṛṣṭhābhyām gṛhītapṛṣṭhebhyaḥ
Genitivegṛhītapṛṣṭhasya gṛhītapṛṣṭhayoḥ gṛhītapṛṣṭhānām
Locativegṛhītapṛṣṭhe gṛhītapṛṣṭhayoḥ gṛhītapṛṣṭheṣu

Compound gṛhītapṛṣṭha -

Adverb -gṛhītapṛṣṭham -gṛhītapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria