Declension table of ?gṛhītanāmadheya

Deva

NeuterSingularDualPlural
Nominativegṛhītanāmadheyam gṛhītanāmadheye gṛhītanāmadheyāni
Vocativegṛhītanāmadheya gṛhītanāmadheye gṛhītanāmadheyāni
Accusativegṛhītanāmadheyam gṛhītanāmadheye gṛhītanāmadheyāni
Instrumentalgṛhītanāmadheyena gṛhītanāmadheyābhyām gṛhītanāmadheyaiḥ
Dativegṛhītanāmadheyāya gṛhītanāmadheyābhyām gṛhītanāmadheyebhyaḥ
Ablativegṛhītanāmadheyāt gṛhītanāmadheyābhyām gṛhītanāmadheyebhyaḥ
Genitivegṛhītanāmadheyasya gṛhītanāmadheyayoḥ gṛhītanāmadheyānām
Locativegṛhītanāmadheye gṛhītanāmadheyayoḥ gṛhītanāmadheyeṣu

Compound gṛhītanāmadheya -

Adverb -gṛhītanāmadheyam -gṛhītanāmadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria