Declension table of ?gṛhītanāmadheya

Deva

MasculineSingularDualPlural
Nominativegṛhītanāmadheyaḥ gṛhītanāmadheyau gṛhītanāmadheyāḥ
Vocativegṛhītanāmadheya gṛhītanāmadheyau gṛhītanāmadheyāḥ
Accusativegṛhītanāmadheyam gṛhītanāmadheyau gṛhītanāmadheyān
Instrumentalgṛhītanāmadheyena gṛhītanāmadheyābhyām gṛhītanāmadheyaiḥ gṛhītanāmadheyebhiḥ
Dativegṛhītanāmadheyāya gṛhītanāmadheyābhyām gṛhītanāmadheyebhyaḥ
Ablativegṛhītanāmadheyāt gṛhītanāmadheyābhyām gṛhītanāmadheyebhyaḥ
Genitivegṛhītanāmadheyasya gṛhītanāmadheyayoḥ gṛhītanāmadheyānām
Locativegṛhītanāmadheye gṛhītanāmadheyayoḥ gṛhītanāmadheyeṣu

Compound gṛhītanāmadheya -

Adverb -gṛhītanāmadheyam -gṛhītanāmadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria