Declension table of ?gṛhītakhaḍgacarman

Deva

NeuterSingularDualPlural
Nominativegṛhītakhaḍgacarma gṛhītakhaḍgacarmaṇī gṛhītakhaḍgacarmāṇi
Vocativegṛhītakhaḍgacarman gṛhītakhaḍgacarma gṛhītakhaḍgacarmaṇī gṛhītakhaḍgacarmāṇi
Accusativegṛhītakhaḍgacarma gṛhītakhaḍgacarmaṇī gṛhītakhaḍgacarmāṇi
Instrumentalgṛhītakhaḍgacarmaṇā gṛhītakhaḍgacarmabhyām gṛhītakhaḍgacarmabhiḥ
Dativegṛhītakhaḍgacarmaṇe gṛhītakhaḍgacarmabhyām gṛhītakhaḍgacarmabhyaḥ
Ablativegṛhītakhaḍgacarmaṇaḥ gṛhītakhaḍgacarmabhyām gṛhītakhaḍgacarmabhyaḥ
Genitivegṛhītakhaḍgacarmaṇaḥ gṛhītakhaḍgacarmaṇoḥ gṛhītakhaḍgacarmaṇām
Locativegṛhītakhaḍgacarmaṇi gṛhītakhaḍgacarmaṇoḥ gṛhītakhaḍgacarmasu

Compound gṛhītakhaḍgacarma -

Adverb -gṛhītakhaḍgacarma -gṛhītakhaḍgacarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria