Declension table of ?gṛhītāvaguṇṭhanā

Deva

FeminineSingularDualPlural
Nominativegṛhītāvaguṇṭhanā gṛhītāvaguṇṭhane gṛhītāvaguṇṭhanāḥ
Vocativegṛhītāvaguṇṭhane gṛhītāvaguṇṭhane gṛhītāvaguṇṭhanāḥ
Accusativegṛhītāvaguṇṭhanām gṛhītāvaguṇṭhane gṛhītāvaguṇṭhanāḥ
Instrumentalgṛhītāvaguṇṭhanayā gṛhītāvaguṇṭhanābhyām gṛhītāvaguṇṭhanābhiḥ
Dativegṛhītāvaguṇṭhanāyai gṛhītāvaguṇṭhanābhyām gṛhītāvaguṇṭhanābhyaḥ
Ablativegṛhītāvaguṇṭhanāyāḥ gṛhītāvaguṇṭhanābhyām gṛhītāvaguṇṭhanābhyaḥ
Genitivegṛhītāvaguṇṭhanāyāḥ gṛhītāvaguṇṭhanayoḥ gṛhītāvaguṇṭhanānām
Locativegṛhītāvaguṇṭhanāyām gṛhītāvaguṇṭhanayoḥ gṛhītāvaguṇṭhanāsu

Adverb -gṛhītāvaguṇṭhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria