Declension table of ?gṛhītāstra

Deva

MasculineSingularDualPlural
Nominativegṛhītāstraḥ gṛhītāstrau gṛhītāstrāḥ
Vocativegṛhītāstra gṛhītāstrau gṛhītāstrāḥ
Accusativegṛhītāstram gṛhītāstrau gṛhītāstrān
Instrumentalgṛhītāstreṇa gṛhītāstrābhyām gṛhītāstraiḥ gṛhītāstrebhiḥ
Dativegṛhītāstrāya gṛhītāstrābhyām gṛhītāstrebhyaḥ
Ablativegṛhītāstrāt gṛhītāstrābhyām gṛhītāstrebhyaḥ
Genitivegṛhītāstrasya gṛhītāstrayoḥ gṛhītāstrāṇām
Locativegṛhītāstre gṛhītāstrayoḥ gṛhītāstreṣu

Compound gṛhītāstra -

Adverb -gṛhītāstram -gṛhītāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria