Declension table of ?gṛhītāmiṣa

Deva

NeuterSingularDualPlural
Nominativegṛhītāmiṣam gṛhītāmiṣe gṛhītāmiṣāṇi
Vocativegṛhītāmiṣa gṛhītāmiṣe gṛhītāmiṣāṇi
Accusativegṛhītāmiṣam gṛhītāmiṣe gṛhītāmiṣāṇi
Instrumentalgṛhītāmiṣeṇa gṛhītāmiṣābhyām gṛhītāmiṣaiḥ
Dativegṛhītāmiṣāya gṛhītāmiṣābhyām gṛhītāmiṣebhyaḥ
Ablativegṛhītāmiṣāt gṛhītāmiṣābhyām gṛhītāmiṣebhyaḥ
Genitivegṛhītāmiṣasya gṛhītāmiṣayoḥ gṛhītāmiṣāṇām
Locativegṛhītāmiṣe gṛhītāmiṣayoḥ gṛhītāmiṣeṣu

Compound gṛhītāmiṣa -

Adverb -gṛhītāmiṣam -gṛhītāmiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria