Declension table of ?gṛhītākṣara

Deva

NeuterSingularDualPlural
Nominativegṛhītākṣaram gṛhītākṣare gṛhītākṣarāṇi
Vocativegṛhītākṣara gṛhītākṣare gṛhītākṣarāṇi
Accusativegṛhītākṣaram gṛhītākṣare gṛhītākṣarāṇi
Instrumentalgṛhītākṣareṇa gṛhītākṣarābhyām gṛhītākṣaraiḥ
Dativegṛhītākṣarāya gṛhītākṣarābhyām gṛhītākṣarebhyaḥ
Ablativegṛhītākṣarāt gṛhītākṣarābhyām gṛhītākṣarebhyaḥ
Genitivegṛhītākṣarasya gṛhītākṣarayoḥ gṛhītākṣarāṇām
Locativegṛhītākṣare gṛhītākṣarayoḥ gṛhītākṣareṣu

Compound gṛhītākṣara -

Adverb -gṛhītākṣaram -gṛhītākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria