Declension table of ?gṛhītṛ

Deva

NeuterSingularDualPlural
Nominativegṛhītṛ gṛhītṛṇī gṛhītṝṇi
Vocativegṛhītṛ gṛhītṛṇī gṛhītṝṇi
Accusativegṛhītṛ gṛhītṛṇī gṛhītṝṇi
Instrumentalgṛhītṛṇā gṛhītṛbhyām gṛhītṛbhiḥ
Dativegṛhītṛṇe gṛhītṛbhyām gṛhītṛbhyaḥ
Ablativegṛhītṛṇaḥ gṛhītṛbhyām gṛhītṛbhyaḥ
Genitivegṛhītṛṇaḥ gṛhītṛṇoḥ gṛhītṝṇām
Locativegṛhītṛṇi gṛhītṛṇoḥ gṛhītṛṣu

Compound gṛhītṛ -

Adverb -gṛhītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria