Declension table of ?gṛheśa

Deva

MasculineSingularDualPlural
Nominativegṛheśaḥ gṛheśau gṛheśāḥ
Vocativegṛheśa gṛheśau gṛheśāḥ
Accusativegṛheśam gṛheśau gṛheśān
Instrumentalgṛheśena gṛheśābhyām gṛheśaiḥ gṛheśebhiḥ
Dativegṛheśāya gṛheśābhyām gṛheśebhyaḥ
Ablativegṛheśāt gṛheśābhyām gṛheśebhyaḥ
Genitivegṛheśasya gṛheśayoḥ gṛheśānām
Locativegṛheśe gṛheśayoḥ gṛheśeṣu

Compound gṛheśa -

Adverb -gṛheśam -gṛheśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria