Declension table of ?gṛhevāsinī

Deva

FeminineSingularDualPlural
Nominativegṛhevāsinī gṛhevāsinyau gṛhevāsinyaḥ
Vocativegṛhevāsini gṛhevāsinyau gṛhevāsinyaḥ
Accusativegṛhevāsinīm gṛhevāsinyau gṛhevāsinīḥ
Instrumentalgṛhevāsinyā gṛhevāsinībhyām gṛhevāsinībhiḥ
Dativegṛhevāsinyai gṛhevāsinībhyām gṛhevāsinībhyaḥ
Ablativegṛhevāsinyāḥ gṛhevāsinībhyām gṛhevāsinībhyaḥ
Genitivegṛhevāsinyāḥ gṛhevāsinyoḥ gṛhevāsinīnām
Locativegṛhevāsinyām gṛhevāsinyoḥ gṛhevāsinīṣu

Compound gṛhevāsini - gṛhevāsinī -

Adverb -gṛhevāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria