Declension table of ?gṛhaśreṇī

Deva

FeminineSingularDualPlural
Nominativegṛhaśreṇī gṛhaśreṇyau gṛhaśreṇyaḥ
Vocativegṛhaśreṇi gṛhaśreṇyau gṛhaśreṇyaḥ
Accusativegṛhaśreṇīm gṛhaśreṇyau gṛhaśreṇīḥ
Instrumentalgṛhaśreṇyā gṛhaśreṇībhyām gṛhaśreṇībhiḥ
Dativegṛhaśreṇyai gṛhaśreṇībhyām gṛhaśreṇībhyaḥ
Ablativegṛhaśreṇyāḥ gṛhaśreṇībhyām gṛhaśreṇībhyaḥ
Genitivegṛhaśreṇyāḥ gṛhaśreṇyoḥ gṛhaśreṇīnām
Locativegṛhaśreṇyām gṛhaśreṇyoḥ gṛhaśreṇīṣu

Compound gṛhaśreṇi - gṛhaśreṇī -

Adverb -gṛhaśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria