Declension table of ?gṛhavyāpāra

Deva

MasculineSingularDualPlural
Nominativegṛhavyāpāraḥ gṛhavyāpārau gṛhavyāpārāḥ
Vocativegṛhavyāpāra gṛhavyāpārau gṛhavyāpārāḥ
Accusativegṛhavyāpāram gṛhavyāpārau gṛhavyāpārān
Instrumentalgṛhavyāpāreṇa gṛhavyāpārābhyām gṛhavyāpāraiḥ gṛhavyāpārebhiḥ
Dativegṛhavyāpārāya gṛhavyāpārābhyām gṛhavyāpārebhyaḥ
Ablativegṛhavyāpārāt gṛhavyāpārābhyām gṛhavyāpārebhyaḥ
Genitivegṛhavyāpārasya gṛhavyāpārayoḥ gṛhavyāpārāṇām
Locativegṛhavyāpāre gṛhavyāpārayoḥ gṛhavyāpāreṣu

Compound gṛhavyāpāra -

Adverb -gṛhavyāpāram -gṛhavyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria