Declension table of ?gṛhasthāna

Deva

NeuterSingularDualPlural
Nominativegṛhasthānam gṛhasthāne gṛhasthānāni
Vocativegṛhasthāna gṛhasthāne gṛhasthānāni
Accusativegṛhasthānam gṛhasthāne gṛhasthānāni
Instrumentalgṛhasthānena gṛhasthānābhyām gṛhasthānaiḥ
Dativegṛhasthānāya gṛhasthānābhyām gṛhasthānebhyaḥ
Ablativegṛhasthānāt gṛhasthānābhyām gṛhasthānebhyaḥ
Genitivegṛhasthānasya gṛhasthānayoḥ gṛhasthānānām
Locativegṛhasthāne gṛhasthānayoḥ gṛhasthāneṣu

Compound gṛhasthāna -

Adverb -gṛhasthānam -gṛhasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria